मराठी

पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

पाठ्यांशे प्रयुक्तानि अव्ययानि चित्वा लिखत

एका वाक्यात उत्तर

उत्तर

च , परतः, अथ, यावत् , तावत्, इह, परम्,

shaalaa.com
कार्यं वा साधयेयम्, देहं वा पातयेयम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: कार्यं वा साधयेयं, देहं वा पातयेयम् - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 9 कार्यं वा साधयेयं, देहं वा पातयेयम्
अभ्यासः | Q 10 | पृष्ठ ८६

संबंधित प्रश्‍न

सायं समये भगवान् भास्कर: कुत्र जिगमिषु: भवति? 


प्रतिक्षणमधिकाधिकां श्यामतां कानि कलयान्ति?


शिववीरविश्वासपात्रस्य उष्णीषं कीदृशमासीत्?


रिक्तस्थानानि पूरयत | 

पदे पदे ______ वृक्षशाखा: सम्मुखमाध्नन्ति। 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

भास्कर 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मेघमाला


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वनानि 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मार्ग:


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

वीर: 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

गगनतलम् 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

झज्झावात: 


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

मास:  


अधोलिखितानां पदानाम् अर्थान् विलिख्य वाक्येषु प्रयुञ्जत |

सायम् 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

तस्यैव 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

शिखराच्छिखराणि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कोऽपि 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

प्रादुरभूत्


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

अथाकस्मात् 


अधोलिखितानां पदानां सन्धिविच्छेदं कृत्वा सन्धिनिर्देशं कुरूत ।

कार्यात्र 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

प्रयुक्त: 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्थित:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उत्पुत्य 


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

रूतै:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

उपत्यकात:


अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत

ग्रस्यमानः 


अलङ्कTरनिर्देशं कुरूत |

वदनाम्भोजेन 


अलङ्कTरनिर्देशं कुरूत |

दिगन्तदन्तावल: 


अलङ्कTरनिर्देशं कुरूत |

सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बनाम्


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महान्धकार:


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

महोत्साहः 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

विश्वासपात्रम् 


विग्रहवाक्यं विलिख्य समासनामानि निर्दिशत ।

हरितोष्णीषशोभितः 


पाठ्यांशस्य सारं हिन्दीभाषया आड़्गलभाषया वा लिखत |


संस्कृतभाषया उत्तराणि लिखत ।

श्रीनायार: स्ववेतनस्य अर्धाधिकं भागं कुत्र प्रेषयति स्म? 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×