मराठी

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- भारतस्य दीर्घतमः समुद्रतटः कः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः

एका वाक्यात उत्तर

उत्तर

भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।

shaalaa.com
समुद्रतटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: समुद्रतटः - अभ्यासः [पृष्ठ ३७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 6 समुद्रतटः
अभ्यासः | Q 2. (ख) | पृष्ठ ३७

संबंधित प्रश्‍न

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः कुत्र स्वैरं विहरन्ति ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बालेभ्यः ______ रोचते।


यथायोग्यं योजयत-

समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×