मराठी

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- अश्वाः ............................. सह धावन्ति। (अश्व) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)

रिकाम्या जागा भरा

उत्तर

अश्वाः अश्वैः सह धावन्ति।

shaalaa.com
समुद्रतटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: समुद्रतटः - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 6 समुद्रतटः
अभ्यासः | Q 5. (घ) | पृष्ठ ३८

संबंधित प्रश्‍न

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः कुत्र स्वैरं विहरन्ति ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बालेभ्यः ______ रोचते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)


अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।

यथा-

  1. रहीमः मित्रेण सह क्रीडति।
  2. ______ ।
  3. ______।
  4. ______।
  5. ______।
  6. ______।
  7. ______।
  8. ______।

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×