मराठी

अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत। यथा- रहीमः मित्रेण सह क्रीडति। ______ । ______। ______। ______। ______। ______। ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।

यथा-

  1. रहीमः मित्रेण सह क्रीडति।
  2. ______ ।
  3. ______।
  4. ______।
  5. ______।
  6. ______।
  7. ______।
  8. ______।
थोडक्यात उत्तर

उत्तर

  1. रहीमः मित्रेण सह क्रीडति।
  2. रहीमः द्विचक्रिकया आपणं गच्छति
  3.  रहीमः कलमेन पत्रं लिखति
  4.  रहीमः हस्तेन कन्दुकं क्षिपति
  5. रहीमः नौकाया जलविहारं करोति
  6. रहीमः चषकेन जलं पिबति
  7. रहीमः तूलिकया चित्रं रचयति
  8. रहीमः वायुयानेन ह्यः आगच्छत्
shaalaa.com
समुद्रतटः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: समुद्रतटः - अभ्यासः [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 6 समुद्रतटः
अभ्यासः | Q 6. | पृष्ठ ३९

संबंधित प्रश्‍न

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः कुत्र स्वैरं विहरन्ति ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

मृगाः ______सह चरन्ति। (मृग)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×