Advertisements
Advertisements
प्रश्न
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
बालकाः______सह पठन्ति।(बालिका)
उत्तर
बालकाः बालिकाभिः सह पठन्ति।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत-
तरङ्गैः | मत्स्यजीविनः | विदेशिपर्यकेभ्यः |
सङ्गमः | तिसृषु | वैदेशिकव्यापाराय |
प्रायद्वीपः | बङ्गोसागरः | चन्द्रोदयः |
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
जनाः काभिः जलविहारं कुर्वन्ति?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
भारतस्य दीर्घतमः समुद्रतटः कः
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
जनाः कुत्र स्वैरं विहरन्ति ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -
बालकाः बालुकाभिः किं रचयन्ति?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बालेभ्यः ______ रोचते।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः समुद्रतटं ______ आगच्छन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
भारतस्य पूर्वदिशायां ______ अस्ति।
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
अश्वाः ______सह धावन्ति। (अश्व)
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।
यथा-
- रहीमः मित्रेण सह क्रीडति।
- ______ ।
- ______।
- ______।
- ______।
- ______।
- ______।
- ______।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
सज्जनाः______ जीवन्ति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
प्रधानाचार्यः______पारितोषिकं यच्छति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
______ नमः।