English

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- बालकाःसह पठन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)

Fill in the Blanks

Solution

 बालकाः बालिकाभिः सह पठन्ति।

shaalaa.com
समुद्रतटः
  Is there an error in this question or solution?
Chapter 6: समुद्रतटः - अभ्यासः [Page 38]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 6 समुद्रतटः
अभ्यासः | Q 5. (क) | Page 38

RELATED QUESTIONS

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतस्य पूर्वदिशायां ______ अस्ति।


यथायोग्यं योजयत-

समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×