English

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत- अहमपि ..................... खेलामि। (कन्दुक) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)

Fill in the Blanks

Solution

अहमपि कन्दुकेन खेलामि। 

shaalaa.com
समुद्रतटः
  Is there an error in this question or solution?
Chapter 6: समुद्रतटः - अभ्यासः [Page 38]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 6 समुद्रतटः
अभ्यासः | Q 5. (ग) | Page 38

RELATED QUESTIONS

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः काभिः जलविहारं कुर्वन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः कुत्र स्वैरं विहरन्ति ?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बालेभ्यः ______ रोचते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतस्य पूर्वदिशायां ______ अस्ति।


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

मृगाः ______सह चरन्ति। (मृग)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×