Advertisements
Advertisements
Question
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बालेभ्यः ______ रोचते।
Options
बङ्गोपसागरः
प्रायद्वीपः
पर्यटनाय
क्रीडा
सङ्गमः
Solution
बालेभ्यः क्रीडा रोचते।
APPEARS IN
RELATED QUESTIONS
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
भारतस्य दीर्घतमः समुद्रतटः कः
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
जनाः कुत्र स्वैरं विहरन्ति ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -
बालकाः बालुकाभिः किं रचयन्ति?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
भारतदेशः ______ इति कथ्यते।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
जनाः समुद्रतटं ______ आगच्छन्ति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
भारतस्य पूर्वदिशायां ______ अस्ति।
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
बालकाः______सह पठन्ति।(बालिका)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
तडागः______विभाति। (कमल)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
अहमपि ______खेलामि। (कन्दुक)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
अश्वाः ______सह धावन्ति। (अश्व)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
मृगाः ______सह चरन्ति। (मृग)
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
धनिक: ______ धनं ददाति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
सज्जनाः______ जीवन्ति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
प्रधानाचार्यः______पारितोषिकं यच्छति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
______ नमः।