मराठी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – पिता धन भेजेंगे।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______

एका वाक्यात उत्तर

उत्तर

पिता धनं प्रेषयिष्यति।

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 3 [पृष्ठ ५३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 3 | Q 2. (vi) | पृष्ठ ५३

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

अहं लेख लिखामि  - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चियाँ कहानी सुनती हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अजौ अचरताम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां कार्यम् अकुरुतम् ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् भोजनम् अकरवाम । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माता ने बच्चे को प्यार किया।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों ने पाठ याद किया। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम सभी चुप रहो।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं विषयम् अवगच्छ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

यूयं इत: धावथ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयं दीनानां सेवां कुर्याम।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।

सैनिकाः देशं रक्षन्ति  - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।

बालको तरतः। – बालको तरताम्।

शिष्या नमन्ति ।– शिष्याः नमन्तु।

त्वं धनं प्रेषयसि । - ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

युवां समाधानं वदंतम् ।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

बच्चे को दौड़ना चाहिए। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×