मराठी

अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत – खगाधिपः -______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

खगाधिपः -______

एका वाक्यात उत्तर

उत्तर

खगाधिपः -  जटायुः खगाधिपः आसीत्।

shaalaa.com
जटायोः शौर्यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: जटायोः शौर्यम् - अभ्यासः [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 10 जटायोः शौर्यम्
अभ्यासः | Q 6. (अ) (ख) | पृष्ठ ७६

संबंधित प्रश्‍न

आयतलोचना का अस्ति?


सा कं ददर्श?


जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?


अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?


जटायुः रावणं किं कथयति?


क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?


 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?


 जटायु: केन वामबाहुं दंशति?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी

कवच + णिनि – ______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

 कुशल + णिनि – ______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

दण्ड – णिनि – ______


क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –

‘क’  ‘ख’
कवची अपतत्
आशु पक्षिश्रेष्ठः
विरथः पृथिव्याम्
पपात कवचधारी
भुवि शीघ्रम्
पतगसत्तमः रथविहीनः

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

राक्षसेन्द्रेण - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

क्षिप्रम् - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वामेन - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

अतिक्रम्य - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

शुभाम् - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

हतसारथिः - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

कवची - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

सप्तानां पदानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×