Advertisements
Advertisements
प्रश्न
जटायु: केन वामबाहुं दंशति?
उत्तर
जटायुः तुण्डेन वामबाहुं दंशति।
APPEARS IN
संबंधित प्रश्न
आयतलोचना का अस्ति?
सा कं ददर्श?
खगोत्तमः कीदृशीं गिरं व्याजहार?
“जटायो! पश्य” इति का वदति?
क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी
कवच + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
कुशल + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
धन + णिनि – ______
क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ | ‘ख’ |
कवची | अपतत् |
आशु | पक्षिश्रेष्ठः |
विरथः | पृथिव्याम् |
पपात | कवचधारी |
भुवि | शीघ्रम् |
पतगसत्तमः | रथविहीनः |
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विलपन्ती - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
आर्य - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
राक्षसेन्द्रेण - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वृद्धः - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
खगाधिपः -______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
हतसारथिः - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
चतुर्णा मुखानां समाहारः - ______