Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
चतुर्णा मुखानां समाहारः - ______
उत्तर
चतुर्णा मुखानां समाहारः - चतुर्मुखी (चतुर्मुखम्)
APPEARS IN
संबंधित प्रश्न
सा कं ददर्श?
क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
जटायु: केन वामबाहुं दंशति?
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी
कवच + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
कुशल + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
धन + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
दण्ड – णिनि – ______
क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –
‘क’ | ‘ख’ |
कवची | अपतत् |
आशु | पक्षिश्रेष्ठः |
विरथः | पृथिव्याम् |
पपात | कवचधारी |
भुवि | शीघ्रम् |
पतगसत्तमः | रथविहीनः |
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
आर्य - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विगर्हयेत् - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वृद्धः - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
क्षिप्रम् - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
खगाधिपः -______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
हतसारथिः - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
कवची - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
अष्टाना भुजानां समाहार: - ______