मराठी

उदाहरणमनुसृत्य समस्तं पदं रचयत – यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी अष्टाना भुजानां समाहार: - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

अष्टाना भुजानां समाहार: - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अष्टाना भुजानां समाहार: - अष्टभुजी (अष्टभुजम्)

shaalaa.com
जटायोः शौर्यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: जटायोः शौर्यम् - अभ्यासः [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 10 जटायोः शौर्यम्
अभ्यासः | Q 6. (आ) (ग) | पृष्ठ ७६

संबंधित प्रश्‍न

आयतलोचना का अस्ति?


क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?


 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

शर + णिनि –______


रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

रावणः जटायुः
युवा वृद्धः
______ ______
______ ______
______ ______
______ ______
______ ______

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

विलपन्ती - ______ 


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

आर्य - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

पापकर्मणा - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

विगर्हयेत् - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

अतिक्रम्य - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

शुभाम् - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

खगाधिपः -______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

पञ्चानां वटानां समाहार: - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

सप्तानां पदानां समाहारः - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

चतुर्णा मुखानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×