मराठी

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत- परामर्शानुसारम् = ______ + अनुसारम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्

रिकाम्या जागा भरा

उत्तर

परामर्शानुसारम् = परामर्श + अनुसारम्

shaalaa.com
गृहं शून्यं सुतां विना
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 7.3 | पृष्ठ ४०

संबंधित प्रश्‍न

राकेशस्य कार्यालये का निश्चिता?


राकेशः शालिनीं कुत्र गन्तुं कथयति?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रसन्नतायाः विषयोऽयम्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

स ______ साकं समयं यापयति।(मित्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×