Advertisements
Advertisements
प्रश्न
राकेशः शालिनीं कुत्र गन्तुं कथयति?
उत्तर
राकेशः शालिनीं मालया सह चिकित्सिकां प्रति गन्तुं कथयति।
APPEARS IN
संबंधित प्रश्न
राकेशः कस्याः तिरस्कारं करोति?
शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रसन्नतायाः विषयोऽयम्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अहम् स्वापराध्ं स्वीकरोमि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ विना विद्या न लभ्यते। (परिश्रम)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
छात्रः ______ लिखति।(लेखनी)