मराठी

राकेशः कस्याः तिरस्कारं करोति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

राकेशः कस्याः तिरस्कारं करोति?

एका वाक्यात उत्तर

उत्तर

राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।

shaalaa.com
गृहं शून्यं सुतां विना
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 1.(ङ) | पृष्ठ ३८

संबंधित प्रश्‍न

दिष्ट्या का समागता?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______


‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

क’ स्तम्भः ‘ख’ स्तम्भः
(1)  स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग)  वृत्तिः
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

सफलाः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रसन्नतायाः विषयोऽयम्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अहम् स्वापराध्ं स्वीकरोमि।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

स ______ साकं समयं यापयति।(मित्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×