Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
उत्तर
कोख - क्रोडः
APPEARS IN
संबंधित प्रश्न
दिष्ट्या का समागता?
राकेशस्य कार्यालये का निश्चिता?
राकेशः शालिनीं कुत्र गन्तुं कथयति?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
राकेशः कस्याः तिरस्कारं करोति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रशंसितम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
निरर्थकः - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
अधुनैव = अधुना + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
छात्रः ______ लिखति।(लेखनी)