मराठी

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत– कोख - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

कोख - क्रोडः

shaalaa.com
गृहं शून्यं सुतां विना
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ३९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 2. (क) | पृष्ठ ३९

संबंधित प्रश्‍न

दिष्ट्या का समागता?


राकेशस्य कार्यालये का निश्चिता?


राकेशः शालिनीं कुत्र गन्तुं कथयति?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


राकेशः कस्याः तिरस्कारं करोति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×