Advertisements
Advertisements
Question
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
Solution
कोख - क्रोडः
APPEARS IN
RELATED QUESTIONS
दिष्ट्या का समागता?
राकेशस्य कार्यालये का निश्चिता?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
राकेशः कस्याः तिरस्कारं करोति?
शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
वरिष्ठा - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रसन्नतायाः विषयोऽयम्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अहम् स्वापराध्ं स्वीकरोमि।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______