English

अधोलिखितानां प्रश्नानाम् उत्ताराणि संस्कृत भाषया लिखत– दिष्ट्या का समागता? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

दिष्ट्या का समागता?

One Line Answer

Solution

दिष्ट्या शालिनी समागता।

shaalaa.com
गृहं शून्यं सुतां विना
  Is there an error in this question or solution?
Chapter 6: गृहं शून्यं सुतां विना - अभ्यासः [Page 38]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 1. (क) | Page 38

RELATED QUESTIONS

राकेशस्य कार्यालये का निश्चिता?


राकेशः शालिनीं कुत्र गन्तुं कथयति?


शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?


यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

प्रवृत्तोऽपि = प्रवृत्तः + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

स ______ साकं समयं यापयति।(मित्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×