English

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत- सर्वकारस्य घोषणा अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।

One Line Answer

Solution

कस्य घोषणा अस्ति?

shaalaa.com
गृहं शून्यं सुतां विना
  Is there an error in this question or solution?
Chapter 6: गृहं शून्यं सुतां विना - अभ्यासः [Page 40]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 6.(ख) | Page 40

RELATED QUESTIONS

राकेशस्य कार्यालये का निश्चिता?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रसन्नतायाः विषयोऽयम्।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अहम् स्वापराध्ं स्वीकरोमि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×