English

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत– ______ विना विद्या न लभ्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ विना विद्या न लभ्यते। (परिश्रम)

Fill in the Blanks

Solution

परिश्रमेण विना विद्या न लभ्यते।

shaalaa.com
गृहं शून्यं सुतां विना
  Is there an error in this question or solution?
Chapter 6: गृहं शून्यं सुतां विना - अभ्यासः [Page 39]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 3.(ख) | Page 39

RELATED QUESTIONS

राकेशः कस्याः तिरस्कारं करोति?


शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?


यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कुआँ - ______


‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

क’ स्तम्भः ‘ख’ स्तम्भः
(1)  स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग)  वृत्तिः
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

सहसैव = सहसा + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×