English

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत- वरिष्ठा - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

वरिष्ठा - ______

One Word/Term Answer

Solution

वरिष्ठा - कनिष्ठा

shaalaa.com
गृहं शून्यं सुतां विना
  Is there an error in this question or solution?
Chapter 6: गृहं शून्यं सुतां विना - अभ्यासः [Page 40]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 5.(ग) | Page 40

RELATED QUESTIONS

राकेशः शालिनीं कुत्र गन्तुं कथयति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कोख - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

भाई - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कुआँ - ______


‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-

क’ स्तम्भः ‘ख’ स्तम्भः
(1)  स्वस्था (क) कृत्यम्
(2) महत्वपूर्णा (ख) पुत्री
(3) जघन्यम् (ग)  वृत्तिः
(4) क्रीडन्ती (घ) मनोदशा
(5) कुत्सिता (ङ) गोष्ठी

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

श्वः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रसन्ना - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अहम् स्वापराध्ं स्वीकरोमि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

वधार्हा = ______ + अर्हा


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

प्रवृत्तोऽपि = प्रवृत्तः + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×