Advertisements
Advertisements
Question
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______
Solution
प्रवृत्तोऽपि = प्रवृत्तः + अपि
APPEARS IN
RELATED QUESTIONS
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
वरिष्ठा - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
सफलाः - ______
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सर्वकारस्य घोषणा अस्ति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
नोक्तवती = न + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ विना विद्या न लभ्यते। (परिश्रम)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)