English

सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?

One Line Answer

Solution

सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि परिवर्त्य पूजागृहं च गत्वा द्वीपं प्रज्वाल्य भवानीस्तुतिं करोति।

shaalaa.com
गृहं शून्यं सुतां विना
  Is there an error in this question or solution?
Chapter 6: गृहं शून्यं सुतां विना - अभ्यासः [Page 38]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 1.(घ) | Page 38

RELATED QUESTIONS

दिष्ट्या का समागता?


राकेशः शालिनीं कुत्र गन्तुं कथयति?


शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?


यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

साथ - ______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रकाशः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

सफलाः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सर्वकारस्य घोषणा अस्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय

 सूरदासः ______ अन्धः आसीत्। (नेत्र)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×