Advertisements
Advertisements
Question
राकेशः कस्याः तिरस्कारं करोति?
Solution
राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।
APPEARS IN
RELATED QUESTIONS
राकेशस्य कार्यालये का निश्चिता?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
साथ - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
क’ | स्तम्भः | ‘ख’ | स्तम्भः |
(1) | स्वस्था | (क) | कृत्यम् |
(2) | महत्वपूर्णा | (ख) | पुत्री |
(3) | जघन्यम् | (ग) | वृत्तिः |
(4) | क्रीडन्ती | (घ) | मनोदशा |
(5) | कुत्सिता | (ङ) | गोष्ठी |
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
निरर्थकः - ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ सह पुत्री गच्छति। (मातृ)
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समयात् पूर्वम् आया सं करोषि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
नोक्तवती = न + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
छात्रः ______ लिखति।(लेखनी)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)