Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सर्वकारस्य घोषणा अस्ति।
उत्तर
कस्य घोषणा अस्ति?
APPEARS IN
संबंधित प्रश्न
राकेशः शालिनीं कुत्र गन्तुं कथयति?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
राकेशः कस्याः तिरस्कारं करोति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रशंसितम् - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
सफलाः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
निरर्थकः - ______
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रसन्नतायाः विषयोऽयम्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अहम् स्वापराध्ं स्वीकरोमि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समयात् पूर्वम् आया सं करोषि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
______ विना विद्या न लभ्यते। (परिश्रम)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
छात्रः ______ लिखति।(लेखनी)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय
सूरदासः ______ अन्धः आसीत्। (नेत्र)