Advertisements
Advertisements
प्रश्न
दिष्ट्या का समागता?
उत्तर
दिष्ट्या शालिनी समागता।
APPEARS IN
संबंधित प्रश्न
राकेशस्य कार्यालये का निश्चिता?
राकेशः शालिनीं कुत्र गन्तुं कथयति?
यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
भाई - ______
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कुआँ - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
निरर्थकः - ______
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रसन्नतायाः विषयोऽयम्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सर्वकारस्य घोषणा अस्ति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
प्रवृत्तोऽपि = प्रवृत्तः + ______
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय
सूरदासः ______ अन्धः आसीत्। (नेत्र)
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–
स ______ साकं समयं यापयति।(मित्र)