Advertisements
Advertisements
प्रश्न
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
गोद -______
उत्तर
गोद - कुक्षिः
APPEARS IN
संबंधित प्रश्न
दिष्ट्या का समागता?
राकेशः शालिनीं कुत्र गन्तुं कथयति?
सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?
शालिनी भ्रातरम् कां प्रतिज्ञां कर्तुं कथयति?
अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–
कोख - ______
‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत-
क’ | स्तम्भः | ‘ख’ | स्तम्भः |
(1) | स्वस्था | (क) | कृत्यम् |
(2) | महत्वपूर्णा | (ख) | पुत्री |
(3) | जघन्यम् | (ग) | वृत्तिः |
(4) | क्रीडन्ती | (घ) | मनोदशा |
(5) | कुत्सिता | (ङ) | गोष्ठी |
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
श्वः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रसन्ना - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
प्रकाशः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-
वरिष्ठा - ______
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
समयात् पूर्वम् आया सं करोषि।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अम्बिका क्रोडे उपविशति।
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
नोक्तवती = न + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
सहसैव = सहसा + ______
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
परामर्शानुसारम् = ______ + अनुसारम्
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-
वधार्हा = ______ + अर्हा
कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरय
सूरदासः ______ अन्धः आसीत्। (नेत्र)