मराठी

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत- नोक्तवती = न + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

नोक्तवती = न + ______

रिकाम्या जागा भरा

उत्तर

नोक्तवती = न + उक्तवती

shaalaa.com
गृहं शून्यं सुतां विना
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: गृहं शून्यं सुतां विना - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 6 गृहं शून्यं सुतां विना
अभ्यासः | Q 7.1 | पृष्ठ ४०

संबंधित प्रश्‍न

राकेशस्य कार्यालये का निश्चिता?


सायंकाले भ्राता कार्यालयात् आगत्य किम् करोति?


राकेशः कस्याः तिरस्कारं करोति?


यत्र नार्यः न पूज्यन्ते तत्र किम् भवति?


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

गोद -______


अधोलिखितपदानां संस्कृतरूपं (तत्सम रूपं) लिखत–

कुआँ - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

प्रशंसितम् - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

सफलाः - ______


अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

निरर्थकः - ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

______ सह पुत्री गच्छति। (मातृ)


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समयात् पूर्वम् आया सं करोषि।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अम्बिका क्रोडे उपविशति।


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

परामर्शानुसारम् = ______ + अनुसारम्


अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-

अधुनैव = अधुना + ______


कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

छात्रः ______ लिखति।(लेखनी)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×