Advertisements
Advertisements
प्रश्न
अधोलिखितेषु अलङ्कारं निर्विंशत।
सहस्नसूर्या इव भासुरास्ते
समूृद्धिमत्यां शुशुभर्धरित्याम्।
उत्तर
सहस्नसूर्या इव भासुरास्ते
समृद्धिमत्यां शुशुभर्धरित्र्याम्
अस्मिन् पादे उपमा अलङ्कार वर्तते |
APPEARS IN
संबंधित प्रश्न
भारतानां माता कं विलोक्य भृशं क्रन्दति?
रजन्यां गूढा माता कैः विनष्टा?
के उत्तिष्ठन्तु?
पुत्रक! केषां भारतानां माता अस्मि?
कः भारतपुत्रान् नाशयितुं शक्तः?
ते (शुराः) केन विशुद्धवीर्याः आसन्?
कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?
मदीया यवनाः कम् अर्चयन्ति?
मदीया यवनाः कम् अर्चयन्ति?
जल्पतः हसतः अन्यमनसः वा भुञ्जानस्य के दोषाः भवन्ति?
भो पुत्रक ______ ______ ______ माताऽस्मि |
भो! उत्तिष्ठ ______ सर्जय।
ये ______ शृण्वन्तु।
हिन्दीभाषया आशयं लिखत।
गृढा रजन्यामरिभिर्विनष्टा माता भृशं क्रन्दति भारतानाम्।
हिन्दीभाषया आशयं लिखत।
भो जागृतास्मि क्व धनुः क्व खड्गः उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥
अधोलिखितेषु विशेष्यविशेषणयोः समुचितं मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
क्रूरा | कुलानि |
विनष्टा | धरित्याम् |
सनातनानि | खड्गः |
समूद्धिमत्याम् | माता |
निशितः | तनयान् |
सर्वान् | शतघ्नी |
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।
उत्तिष्ठ |
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।
सुप्तसिंहा |
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।
शत्रुन् |
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।
रक्ष |
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरुत।
अर्चयन्ति |
विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।
बालिका ______ स्वपिति | (रजनी, सप्तमीविभक्तिः, एकवचनम्)
विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।
हे वीर! ______ उत्तिष्ठ । (युद्ध, चतुर्थीविभक्तिः, एकवचनम्)
विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।
ते ______ आर्याः जाताः। (तपस्, तृतीयाविभक्तिः, बहुवचनम्)
विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।
माता ______ पुत्रान् आहवयति ।(सर्व, द्वितीयाविभक्तिः, बहुवचनम्)
विभक्ति योजयित्वा रिक्तस्थानानि पुरयत।
शुराः ______ वसन्ति। (पञ्चनद, सप्तमीविभक्तिः, बहुवचनम्)
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
सनातनानि + आह्वय = ______
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
जयोऽस्तु सि = ______
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
भासुराः + ते = ______
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
शुशुभूर्धरिव्याम् = ______
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
जागृतास्मि = ______
अधोलिखितेषु यथास्थानं सन्धिं सन्धि-विच्छेद वा कुरुत।
स्थितेन + एव = ______
अधोलिखितस्य श्लोकस्य अन्वयं कुरुत।
माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः,
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।
अधोलिखितेषु अलङ्कारं निर्विंशत।
भो भो अवन्त्यो मगधाश्च बङ्गाः
अदधाः कलिङ्खाः कुरुसिन्धवश्च।।