Advertisements
Advertisements
प्रश्न
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - भवितव्यम्
उत्तर
भवितव्यम्ह - रिश चन्द्रेण इव सत्यवद्भिः भवितव्यम् |
APPEARS IN
संबंधित प्रश्न
प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङकलितः?
गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?
महात्मा गाँधी किन्नाम नाटकम् अपठत् ?
गान्धिनः ग्रामं के उपागच्छन्?
गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म?
कस्य कथायां सत्यत्वप्रतीतिः आसीत्?
कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्?
कीदृशस्य श्रवणस्य प्रतिकृतिः गान्धिना अवलोकिता?
गान्धिनः मनसा किं प्रयुक्तम् आसीत्?
कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म?
ग्रामात् ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्?
श्रवणस्य पितृभक्तिः ______ त्वया स्थापनीया।
स रागः मे ______ तन्मयमकरोत्।
अनेकशः मे नेत्राभ्याम् ______ विस्सारितानि।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्|
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अस्मिन् पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम् |
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
दुष्टिरपतत् =______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
ग्रामात् + ग्रामम् = ______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
घटनैका =______ +______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
घटनैका = ______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
तत् + नाटकम् =______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
इत्येष = ______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
मनसि + आविरभूत् = _______
हिन्दीभाषया आशयं स्पष्टीकुरुत ।
सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।
हिन्दीभाषया आशयं स्पष्टीकुरुत ।
निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्।