मराठी

अधोलिखितं गद्यांश पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत - राज्ञः वहिप्रवेश-कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांश पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

राज्ञः वहिप्रवेश-कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! मया भोजराजो रक्षित एवास्ति। पुनः बुद्धिसागरेण तस्य कर्णे किमपि कथितम्‌, यन्निशम्य वत्सराजः ततो निष्क्रान्तः। पुनः राज्ञो वह्विप्रवेशकाले कश्चन कापालिकः सभां समागतः। सभामागतं कापालिकं दण्डवत्‌ प्रणम्य मुञ्जः प्रावोचत्‌ - हे योगीन्द्र! मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति। अथ कापालिकस्तं प्रावोचत्‌ - राजन्‌! मा भैषीः। शिवप्रसादेन सः जीवितो भविष्यति। तदा श्मशानभूमौ कापालिकस्य योजनानुसारं भोजः तत्र समानीतः। 'योगिना भोजो जीवितः इति कथा लोकेषु प्रसृता।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

(क) भोजः कुत्र समानीतः?

(ख) राज्ञः वह्विप्रवेशकाले कः सभां समागतः?

(ग) भोजः कस्य प्रासादेन जीवितो भविष्यति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

(क) वत्सराजो बुद्धिसागरं नत्वा किं प्राह?

(ख) लोकेषु का कथा प्रसृता?

(ग) मुञ्जः कापालिकं किं प्रार्थयत्‌?

इ. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

(क) 'प्राह' इति क्रियापदस्य कर्तृपदं किम्‌?

(ख) 'मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।' अत्र 'पुत्रस्य' इति पदस्य किं विशेषणं प्रयुक्तम्‌?

(ग) 'अग्रिः' इति पदस्य पर्यायपदं किमत्र प्रयुक्तम्‌?

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ. 

(क) श्मशानभूमौ

(ख) कापालिकः

(ग) शिवप्रसादेन

आ. 

(क) वत्सराजः बुद्धिसागर नत्वा शनैः शनैः प्राह - तात! मया भोजराजो रक्षित एवास्ति। 

(ख) 'योगिना भोजो जीवितः इति कथा लोकेषु प्रसृता।

(ग) मुञ्जः कापालिकं प्रार्थयत्‌ - हे योगीन्द्र! मया हतस्य पुत्रस्य प्राणदानेन मां रक्षेति।

इ. 

(क) वत्सराजः

(ख) हतस्य

(ग) वह्वि:

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×