मराठी

अधोलिखितं पद्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत - अल्पज्ञ एव पुरुषः प्रलपत्यजस्त्रं पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी। कांस्यं यथा हि कुरुतेऽतितरां निनादं - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितं पद्यांशं पठित्वा तदाधारितान्‌ प्रश्नान्‌ यथानिर्देशं संस्कृतेन उत्तरत -

अल्पज्ञ एव पुरुषः प्रलपत्यजस्त्रं

पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी।

कांस्यं यथा हि कुरुतेऽतितरां निनादं

तद्वत्सुवर्णमिह नैव करोति नादम्‌॥

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)          1

(क) किं अतितरां निनादं करोति?

(ख) अल्पज्ञः पुरुषः कथं प्रलपति?

(ग) पाण्डित्यसम्भृतमतिः कीदृशः भवति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)         2

(क) कः निरन्तरं प्रलापं करोति?

(ख) कांस्यवत्‌ नादं कः न करोति?

(ग) अल्पज्ञ-पण्डितयोः मध्ये कः भेदः?

इ. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

(क) श्लोके 'निरन्तरम्‌' इत्यर्थे किं पदम्‌?

(ख) श्लोके 'प्रलपति' इति क्रियायाः कर्तृपदं किम्‌?

(ग) श्लोके 'निनादम्‌' इत्यस्य किं विशेषणपदं विद्यते?

एका वाक्यात उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ. 

(क) कांस्यम्‌

(ख) अजस्रम्‌

(ग) मितप्रभाषी

आ. 

(क) अल्पज्ञः पुरुषः निरन्तरम्‌/अजस्त्रं प्रलापं करोति।

(ख) सुवर्णं कांस्यवत्‌ नादं न करोति।

(ग) अल्पज्ञः अजस्त्रं प्रलपति परं पण्डितः मितप्रभाषी भवति।

इ. 

(क) अजस्रम्‌

(ख) पुरुषः 

(ग) अतितराम्‌

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×