Advertisements
Advertisements
प्रश्न
अधोलिखितं नाट्यांशं पठित्वा तदाधारितान् प्रश्रान् यथानिर्देशं संस्कृतेन उत्तरत -
कुण्डला | जाने तेऽभिरुचिम् अध्ययने अध्यापने च। परं यथा लतेयं सहकारमवलम्बते तथैव नारी जीवनयात्रायां कमपि सहचरम् अपेक्षते यः तस्याः अवलम्बनं स्यात्। |
मदालसा | नास्ति मत्कृते आवश्यकता अवलम्बनस्य। स्वयं समर्था जीवनपथे चलितुमहम्। न कस्यापि सङ्केतैः नर्तितुं पारयामि। |
कुण्डला | नर्तिष्यसि तदा एकाकिनी एव। (विहस्य) यदि त्वं शीघ्रमेव पतिगृहं गमिष्यसि तदा एकाकिनी भविष्यामि। |
मदालसा | परम् एकः उपायः अपि चिन्तितः मया। |
कुण्डला | कः उपाय? |
मदालसा | सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यामि। |
(अ) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) मदालसा केभ्यः शिक्षणं प्रदास्यति?
(ख) कुण्डला मदालसायाः किं जानाति?
(ग) नारी कुत्र कमपि सहचरम् अपेक्षते?
(आ) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कुण्डला विहस्य मदालसां किं कथयति?
(ख) मदालसा कस्मिन् स्वयं समर्था अस्ति?
(ग) केन माध्यमेन मदालसा बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यति?
(इ) निर्देशानुसारम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) 'एकः' इति पदस्य विशेष्यं किम्?
(ख) 'गमिष्यसि' इति क्रियापदस्य कर्तृपदं किम्?
(ग) अत्र 'हसित्वा' इत्यर्थे किं पदं प्रयुक्तम्?
उत्तर
(अ)
(क) शिशुभ्यः
(ख) अभिरुचिम्
(ग) जीवनयात्रायाम्
(आ)
(क) कुण्डला विहस्य मदालसां कथयति - यदि त्वं शीघ्रमेव पतिगृहं गमिष्यसि तदा एकाकिनी भविष्यामि।
(ख) मदालसा जीवनपथे चलितुं स्वयं समर्था अस्ति।
(ग) सङ्गीतसाहित्यमाध्यमेन ब्रह्मविद्यां सरसां विधाय मदालसा बहुभ्यः शिशुभ्यः शिक्षणं प्रदास्यति।
(इ)
(क) उपायः
(ख) त्वम्
(ग) विहस्य