Advertisements
Advertisements
प्रश्न
अधोलिखितस्य पद्यस्य भावार्थं मञ्जूषाप्रदत्तपदैः पूरयित्वा पुनः लिखत -
न दुर्जनः सज्जनतामुपैति शठः सहस्रैरपि शिक्ष्यमाणः। चिरं निमग्नोऽपि सुधा-समुद्रे न मन्दरो मार्दवमभ्युपैति॥ |
भावार्थः - दुर्जनः शठः (i) ______ सज्जनैः अपि शिक्ष्यमाणः कदाचित् (ii) ______ न प्राप्रोति। यथा अमृतस्य समुद्रे चिरकालं यावत् (iii) ______ मन्दरः पर्वतः कोमलत्वं न प्राप्रोति। अतः शठस्य अवबोधनं तु सर्वथा व्यर्थमेव।
मञ्जूषा
सज्जनताम्, सहस्त्रैः, निमग्नः। |
रिकाम्या जागा भरा
उत्तर
भावार्थः - दुर्जनः शठः (i) सहस्त्रैः सज्जनैः अपि शिक्ष्यमाणः कदाचित् (ii) सज्जनताम् न प्राप्रोति। यथा अमृतस्य समुद्रे चिरकालं यावत् (iii) निमग्नः मन्दरः पर्वतः कोमलत्वं न प्राप्रोति। अतः शठस्य अवबोधनं तु सर्वथा व्यर्थमेव।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?