मराठी

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत - "नैकेनापि समं गता वसुमती नूनं त्वया यास्यति।” - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

"नैकेनापि समं गता वसुमती नूनं त्वया यास्यति।”

पर्याय

  • मृत्योः अनन्तरम्‌ एषा पृथिवी केनापि सह न गतवती निश्चितमेव त्वया सह गमिष्यति।

  • एषा पृथिवी अनेकैः सह गमिष्यति।

  • एषा वसुमती कदापि न गच्छति।

MCQ

उत्तर

मृत्योः अनन्तरम्‌ एषा पृथिवी केनापि सह न गतवती निश्चितमेव त्वया सह गमिष्यति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×