Advertisements
Advertisements
Question
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"नैकेनापि समं गता वसुमती नूनं त्वया यास्यति।”
Options
मृत्योः अनन्तरम् एषा पृथिवी केनापि सह न गतवती निश्चितमेव त्वया सह गमिष्यति।
एषा पृथिवी अनेकैः सह गमिष्यति।
एषा वसुमती कदापि न गच्छति।
MCQ
Solution
मृत्योः अनन्तरम् एषा पृथिवी केनापि सह न गतवती निश्चितमेव त्वया सह गमिष्यति।
shaalaa.com
Is there an error in this question or solution?