Advertisements
Advertisements
Question
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।"
Options
पुत्रेण मातुः गौरवं न वर्धते।
गुणवता पुत्रेण एव माता निर्भया भवति।
गुणहीनेन पुत्रेण माता निर्भया भवति।
MCQ
Solution
गुणवता पुत्रेण एव माता निर्भया भवति।
shaalaa.com
Is there an error in this question or solution?