English

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत - "एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्‌।" - Sanskrit (Core)

Advertisements
Advertisements

Question

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

"एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्‌।"

Options

  • पुत्रेण मातुः गौरवं न वर्धते।

  • गुणवता पुत्रेण एव माता निर्भया भवति।

  • गुणहीनेन पुत्रेण माता निर्भया भवति।

MCQ

Solution

गुणवता पुत्रेण एव माता निर्भया भवति।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×