Advertisements
Advertisements
Question
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्।"
Options
सुमित्रा अपि वनं गच्छति।
लक्ष्मणः रामस्य वनगमनं श्रुत्वा रोदिति।
शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।
MCQ
Solution
शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।
shaalaa.com
Is there an error in this question or solution?