Advertisements
Advertisements
प्रश्न
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्।"
विकल्प
सुमित्रा अपि वनं गच्छति।
लक्ष्मणः रामस्य वनगमनं श्रुत्वा रोदिति।
शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।
MCQ
उत्तर
शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?