हिंदी

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत - "रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌।" - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

"रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌।"

विकल्प

  • सुमित्रा अपि वनं गच्छति।

  • लक्ष्मणः रामस्य वनगमनं श्रुत्वा रोदिति।

  • शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।

MCQ

उत्तर

शोकस्य समये लक्ष्मणः युद्धाय तत्परः अस्ति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×