हिंदी

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत - "एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्‌।" - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रदत्तात्‌ भावार्थत्रयात्‌ शुद्धं भावार्थं चित्वा लिखत -

"एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्‌।"

विकल्प

  • पुत्रेण मातुः गौरवं न वर्धते।

  • गुणवता पुत्रेण एव माता निर्भया भवति।

  • गुणहीनेन पुत्रेण माता निर्भया भवति।

MCQ

उत्तर

गुणवता पुत्रेण एव माता निर्भया भवति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×