Advertisements
Advertisements
प्रश्न
प्रदत्तात् भावार्थत्रयात् शुद्धं भावार्थं चित्वा लिखत -
"एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम्।"
पर्याय
पुत्रेण मातुः गौरवं न वर्धते।
गुणवता पुत्रेण एव माता निर्भया भवति।
गुणहीनेन पुत्रेण माता निर्भया भवति।
MCQ
उत्तर
गुणवता पुत्रेण एव माता निर्भया भवति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?