Advertisements
Advertisements
प्रश्न
अधोलिखित- श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्ति कुरुत -
वनगमननिवृत्तिः पार्थिवस्यैव तावन्मम पितृपरवत्ता बालभावः स एव। नवनृपतिविमर्शे नास्ति शङ्का प्रजानामथ च न परिभोगैर्वश्चिता भ्रातरो मे॥ |
अन्वयः - तावत् (i) ______ वनगमननिवृत्तिः एव मम पितृपरवत्ता बालभावः सः एव। (ii) ______ प्रजानाम् शङ्का न अस्ति। अथ च मे (iii) ______ परिभोगैः न वञ्चिताः।
मञ्जूषा
भ्रातरः, नवनृपतिविमर्शे, पार्थिवस्य। |
रिक्त स्थान भरें
उत्तर
अन्वयः - तावत् (i) पार्थिवस्य वनगमननिवृत्तिः एव मम पितृपरवत्ता बालभावः सः एव। (ii) नवनृपतिविमर्शे प्रजानाम् शङ्का न अस्ति। अथ च मे (iii) भ्रातरः परिभोगैः न वञ्चिताः।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?