मराठी

अधोलिखित- श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्ति कुरुत - वनगमननिवृत्तिः पार्थिवस्यैव तावन्मम पितृपरवत्ता बालभावः स एव। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखित- श्लोकस्य प्रदत्ते अन्वये रिक्तस्थानपूर्ति कुरुत -

वनगमननिवृत्तिः पार्थिवस्यैव तावन्मम पितृपरवत्ता बालभावः स एव।

नवनृपतिविमर्शे नास्ति शङ्का प्रजानामथ च न परिभोगैर्वश्चिता भ्रातरो मे॥

अन्वयः - तावत्‌ (i) ______ वनगमननिवृत्तिः एव मम पितृपरवत्ता बालभावः सः एव। (ii) ______ प्रजानाम्‌ शङ्का न अस्ति। अथ च मे (iii) ______ परिभोगैः न वञ्चिताः।

                 मञ्जूषा 

भ्रातरः, नवनृपतिविमर्शे, पार्थिवस्य।
रिकाम्या जागा भरा

उत्तर

अन्वयः - तावत्‌ (i) पार्थिवस्य वनगमननिवृत्तिः एव मम पितृपरवत्ता बालभावः सः एव। (ii) नवनृपतिविमर्शे प्रजानाम्‌ शङ्का न अस्ति। अथ च मे (iii) भ्रातरः परिभोगैः न वञ्चिताः।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×