मराठी

'क' स्तम्भस्य वाक्यांशानां 'ख' स्तम्भस्य वाक्यांशैः सह मेलनं कुरुत - 'क' स्तम्भः (i) ज्ञाने मौनं क्षमा शक्तौ (ii) तेजः क्षमा धृतिः (iii) आह्वादितं कुलं सर्वम्‌ (iv) यशसे विजिगीषूणाम्‌ - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

'क' स्तम्भस्य वाक्यांशानां 'ख' स्तम्भस्य वाक्यांशैः सह मेलनं कुरुत -

'क' स्तम्भः  'ख' स्तम्भः
(i) ज्ञाने मौनं क्षमा शक्तौ  (क) शौचमद्रोहो नातिमानिता।
(ii) तेजः क्षमा धृतिः  (ख) प्रजायै गृहमेधिनाम्‌
(iii) आह्वादितं कुलं सर्वम्‌  (ग) त्यागे श्लाघाविपर्ययः
(iv) यशसे विजिगीषूणाम्‌  (घ) यथा चन्द्रेण शर्वरी
जोड्या लावा/जोड्या जुळवा

उत्तर

'क' स्तम्भः  'ख' स्तम्भः
(i) ज्ञाने मौनं क्षमा शक्तौ  (ग) त्यागे श्लाघाविपर्ययः
(ii) तेजः क्षमा धृतिः  (क) शौचमद्रोहो नातिमानिता।
(iii) आह्वादितं कुलं सर्वम्‌  (घ) यथा चन्द्रेण शर्वरी
(iv) यशसे विजिगीषूणाम्‌  (ख) प्रजायै गृहमेधिनाम्‌
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×