Advertisements
Advertisements
Question
अधोलिखितं पद्यांशं पठित्वा तदाधारितान् प्रश्नान् यथानिर्देशं संस्कृतेन उत्तरत -
अल्पज्ञ एव पुरुषः प्रलपत्यजस्त्रं पाण्डित्यसम्भृतमतिस्तु मितप्रभाषी। कांस्यं यथा हि कुरुतेऽतितरां निनादं तद्वत्सुवर्णमिह नैव करोति नादम्॥ |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 1
(क) किं अतितरां निनादं करोति?
(ख) अल्पज्ञः पुरुषः कथं प्रलपति?
(ग) पाण्डित्यसम्भृतमतिः कीदृशः भवति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) कः निरन्तरं प्रलापं करोति?
(ख) कांस्यवत् नादं कः न करोति?
(ग) अल्पज्ञ-पण्डितयोः मध्ये कः भेदः?
इ. यथानिर्देशम् उत्तरत - (केवलं प्रश्नद्वयम्) 2
(क) श्लोके 'निरन्तरम्' इत्यर्थे किं पदम्?
(ख) श्लोके 'प्रलपति' इति क्रियायाः कर्तृपदं किम्?
(ग) श्लोके 'निनादम्' इत्यस्य किं विशेषणपदं विद्यते?
Solution
अ.
(क) कांस्यम्
(ख) अजस्रम्
(ग) मितप्रभाषी
आ.
(क) अल्पज्ञः पुरुषः निरन्तरम्/अजस्त्रं प्रलापं करोति।
(ख) सुवर्णं कांस्यवत् नादं न करोति।
(ग) अल्पज्ञः अजस्त्रं प्रलपति परं पण्डितः मितप्रभाषी भवति।
इ.
(क) अजस्रम्
(ख) पुरुषः
(ग) अतितराम्