मराठी

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम महती ______ ______ ______ ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
महती ______ ______ ______ ______
रिकाम्या जागा भरा

उत्तर

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
महती महत् प्रथमा एकवचन स्त्री.
shaalaa.com
योगस्य वैशिष्टयम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: योगस्य वैशिष्ट्यम - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 13 योगस्य वैशिष्ट्यम
अभ्यासः | Q 6. (च) | पृष्ठ ११४

संबंधित प्रश्‍न

मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती? 


छात्रा: कस्मिन् विषये ज्ञातुम् उत्सुका: सन्ति? 


प्रमाणानि कानि?


स्मृति: का कथ्यते?


निद्रा का भवति? 


योगाङ्गानि कानि? 


अहिंसा का कथ्यते? 


के नियमाः? 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्थिरसुखमासनम्। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

देशबन्धाश्चित्तस्य धारणा। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः। 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

सन्तोषादनुत्त: सुखलाभ्: 


वाक्यांशानाम आशायं स्पष्टीकुरूत |

स्वाध्यायादिष्टदेवतास्प्रयोगः।  


योगशास्त्रे शरीरस्य मनस: ______ प्रतिपादनं वर्तते।


अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते। 


शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:। 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

स्वागतम् = ______ + ______  


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

कालांश: = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

अति+इव = ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

विद्याध्ययनेऽपि = ______ + ______ 


अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।

सम्यग्रूपेण = ______ + ______ 


अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
अस्माकम् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
मनस: ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
चिन्तया ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
अङ्ग|नि ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
तस्मिन् ______ ______ ______ ______

अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत

पदानि मूलशब्द: विभक्ति: वचनम् लिङ्गम
प्रतिष्ठायाम ______ ______ ______ ______

पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत | 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×