Advertisements
Chapters

Advertisements
Solutions for Chapter 13: योगस्य वैशिष्ट्यम
Below listed, you can find solutions for Chapter 13 of CBSE NCERT for Sanskrit - Shashwati Class 12.
NCERT solutions for Sanskrit - Shashwati Class 12 13 योगस्य वैशिष्ट्यम अभ्यासः [Pages 113 - 114]
अधोलिखितप्रश्नानां उत्तराणि संस्कृतेन लिखत ।
योग: क: कथ्यते?
मातु: मुखाद् योगशिक्षाया: विषये का श्रुतवती?
छात्रा: कस्मिन् विषये ज्ञातुम् उत्सुका: सन्ति?
प्रमाणानि कानि?
स्मृति: का कथ्यते?
निद्रा का भवति?
योगाङ्गानि कानि?
अहिंसा का कथ्यते?
अपरिग्रह: क: भवति?
के नियमाः?
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्थिरसुखमासनम्।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
देशबन्धाश्चित्तस्य धारणा।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
ब्रहमचर्यप्रतिष्ठायां वीर्यलाभः।
वाक्यांशानाम आशायं स्पष्टीकुरूत |
सन्तोषादनुत्त: सुखलाभ्:
वाक्यांशानाम आशायं स्पष्टीकुरूत |
स्वाध्यायादिष्टदेवतास्प्रयोगः।
'अ'स्तम्भस्य वाक्यांशै: सह 'ब 'स्तम्भस्य वाक्यांशान मेलयत । ( ब )
(क) | शब्दजानानुपाती वस्तुशून्य: | धारणा |
(ख) | स्थिरसुखम | वीर्यालाभ : |
(ग) | देशबन्ध चित्तस्य | सर्वरत्नोपस्थानम् |
(घ) | अस्तेयप्रतिष्ठायाम् | विकलप: |
(ङ) | ब्रहमचर्यप्रतिष्ठायाम | ध्यानम् |
(च) | प्रत्येकतानता | आसनम् |
रिक्तस्थानानां पूर्ति कुरूत ।
योगशास्त्रे शरीरस्य मनस: ______ प्रतिपादनं वर्तते।
अन्ताराष्ट्य्ययोगदिवस: जूनमासस्य: ______ मान्यते।
शौचसन्तोषतपः: ______ प्रणिधानानि नियमा:।
______ 'क्रियाफलाश्रयत्वम्।
______ मिथ्याज्ञानमतद्रूपप्रतिष्ठम्।
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स्वागतम् = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
कालांश: = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
अति+इव = ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
विद्याध्ययनेऽपि = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
स+उत्साहम् = ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सम्यग्रूपेण = ______ + ______
अधोलिखितपानां सन्धिं विच्छेदं वा कुरूत ।
सन्निधि: = ______ + ______
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
अस्माकम् | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
मनस: | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
चिन्तया | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
अङ्ग|नि | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
तस्मिन् | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
महती | ______ | ______ | ______ | ______ |
अधोलिखितपदानां मूलशब्दं विभक्तिं वचनं लिट्गम्म च लिखत
पदानि | मूलशब्द: | विभक्ति: | वचनम् | लिङ्गम |
प्रतिष्ठायाम | ______ | ______ | ______ | ______ |
पाठमाधृत्य योगस्य महत्तां स्वशब्देषु वर्णयत |
Solutions for 13: योगस्य वैशिष्ट्यम

NCERT solutions for Sanskrit - Shashwati Class 12 chapter 13 - योगस्य वैशिष्ट्यम
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 12 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 12 CBSE 13 (योगस्य वैशिष्ट्यम) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 12 chapter 13 योगस्य वैशिष्ट्यम are योगस्य वैशिष्टयम्.
Using NCERT Sanskrit - Shashwati Class 12 solutions योगस्य वैशिष्ट्यम exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 12 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 13, योगस्य वैशिष्ट्यम Sanskrit - Shashwati Class 12 additional questions for Mathematics Sanskrit - Shashwati Class 12 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.