मराठी

अधोलिखितश्लोकपङ्किषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत। अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितश्लोकपङ्किषु प्रयुक्तं छन्दः परिचीय तस्य नाम लिखत। 

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।

एक शब्द/वाक्यांश उत्तर

उत्तर

उपजातिः

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×