Advertisements
Advertisements
प्रश्न
अधोलिखितसंवादे मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत-
परिधिः | आद्ये! त्वम् अद्य अल्पाहारार्थं किम् आनीतवती? |
आद्या | (i) ______ |
उदितः | अहम् ओदनं सूपञ्च आनीतवान्। परिधे! त्वं मध्यावकाशे भक्षणाय किम् आनयः? |
परिधिः | (ii) ______ |
मीशा | मम पार्श्वे आलुकस्य चिप्स शीतलपेयं चास्ति। (iii) ______? |
परिधिः | आम्, मह्यं शीतलपेयं रोचते। |
अभ्युदयः | (iv) ______ |
परिधिः | यद् वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम? |
अभ्युदयः | (v) ______। |
परिधिः | भवता सत्यं कथितम्। अग्रे वयं यत् स्वास्थ्याय हितकरं भवेत् तदेव आनेष्यामः। |
मञ्जूषा
|
रिकाम्या जागा भरा
उत्तर
परिधिः | आद्ये! त्वम् अद्य अल्पाहारार्थं किम् आनीतवती? |
आद्या | (i) अहम् इडली-साम्भरखाद्यम् आनीतवती। उदित! त्वं किम् आनयः? |
उदितः | अहम् ओदनं सूपञ्च आनीतवान्। परिधे! त्वं मध्यावकाशे भक्षणाय किम् आनयः? |
परिधिः | (ii) मम माता मह्यं रोटिकां आलुकस्य शाकं च दत्तवती। परम् अहं तद् न इच्छामि। |
मीशा | मम पार्श्वे आलुकस्य चिप्स शीतलपेयं चास्ति। (iii) किं भवत्यै शीतलपेयं रोचते? |
परिधिः | आम्, मह्यं शीतलपेयं रोचते। |
अभ्युदयः | (iv) किं विस्मृतं त्वया यत् शीतलपेयं, चिप्सादिकानि जङ्कभोज्यवस्तूनि स्वास्थ्याय अहितकराणि भवन्ति। |
परिधिः | यद् वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम? |
अभ्युदयः | (v) सर्वदा तथ्यमिदं स्मरणीयं यत् शुद्धं सात्विकं पौष्टिकं च भोजनमेव स्वास्थ्यरक्षकं भवति। |
परिधिः | भवता सत्यं कथितम्। अग्रे वयं यत् स्वास्थ्याय हितकरं भवेत् तदेव आनेष्यामः। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?